| Singular | Dual | Plural |
Nominativo |
प्रातर्दोहः
prātardohaḥ
|
प्रातर्दोहौ
prātardohau
|
प्रातर्दोहाः
prātardohāḥ
|
Vocativo |
प्रातर्दोह
prātardoha
|
प्रातर्दोहौ
prātardohau
|
प्रातर्दोहाः
prātardohāḥ
|
Acusativo |
प्रातर्दोहम्
prātardoham
|
प्रातर्दोहौ
prātardohau
|
प्रातर्दोहान्
prātardohān
|
Instrumental |
प्रातर्दोहेन
prātardohena
|
प्रातर्दोहाभ्याम्
prātardohābhyām
|
प्रातर्दोहैः
prātardohaiḥ
|
Dativo |
प्रातर्दोहाय
prātardohāya
|
प्रातर्दोहाभ्याम्
prātardohābhyām
|
प्रातर्दोहेभ्यः
prātardohebhyaḥ
|
Ablativo |
प्रातर्दोहात्
prātardohāt
|
प्रातर्दोहाभ्याम्
prātardohābhyām
|
प्रातर्दोहेभ्यः
prātardohebhyaḥ
|
Genitivo |
प्रातर्दोहस्य
prātardohasya
|
प्रातर्दोहयोः
prātardohayoḥ
|
प्रातर्दोहानाम्
prātardohānām
|
Locativo |
प्रातर्दोहे
prātardohe
|
प्रातर्दोहयोः
prātardohayoḥ
|
प्रातर्दोहेषु
prātardoheṣu
|