| Singular | Dual | Plural |
Nominativo |
प्रातर्मन्त्रः
prātarmantraḥ
|
प्रातर्मन्त्रौ
prātarmantrau
|
प्रातर्मन्त्राः
prātarmantrāḥ
|
Vocativo |
प्रातर्मन्त्र
prātarmantra
|
प्रातर्मन्त्रौ
prātarmantrau
|
प्रातर्मन्त्राः
prātarmantrāḥ
|
Acusativo |
प्रातर्मन्त्रम्
prātarmantram
|
प्रातर्मन्त्रौ
prātarmantrau
|
प्रातर्मन्त्रान्
prātarmantrān
|
Instrumental |
प्रातर्मन्त्रेण
prātarmantreṇa
|
प्रातर्मन्त्राभ्याम्
prātarmantrābhyām
|
प्रातर्मन्त्रैः
prātarmantraiḥ
|
Dativo |
प्रातर्मन्त्राय
prātarmantrāya
|
प्रातर्मन्त्राभ्याम्
prātarmantrābhyām
|
प्रातर्मन्त्रेभ्यः
prātarmantrebhyaḥ
|
Ablativo |
प्रातर्मन्त्रात्
prātarmantrāt
|
प्रातर्मन्त्राभ्याम्
prātarmantrābhyām
|
प्रातर्मन्त्रेभ्यः
prātarmantrebhyaḥ
|
Genitivo |
प्रातर्मन्त्रस्य
prātarmantrasya
|
प्रातर्मन्त्रयोः
prātarmantrayoḥ
|
प्रातर्मन्त्राणाम्
prātarmantrāṇām
|
Locativo |
प्रातर्मन्त्रे
prātarmantre
|
प्रातर्मन्त्रयोः
prātarmantrayoḥ
|
प्रातर्मन्त्रेषु
prātarmantreṣu
|