| Singular | Dual | Plural |
Nominativo |
अप्रियंवदः
apriyaṁvadaḥ
|
अप्रियंवदौ
apriyaṁvadau
|
अप्रियंवदाः
apriyaṁvadāḥ
|
Vocativo |
अप्रियंवद
apriyaṁvada
|
अप्रियंवदौ
apriyaṁvadau
|
अप्रियंवदाः
apriyaṁvadāḥ
|
Acusativo |
अप्रियंवदम्
apriyaṁvadam
|
अप्रियंवदौ
apriyaṁvadau
|
अप्रियंवदान्
apriyaṁvadān
|
Instrumental |
अप्रियंवदेन
apriyaṁvadena
|
अप्रियंवदाभ्याम्
apriyaṁvadābhyām
|
अप्रियंवदैः
apriyaṁvadaiḥ
|
Dativo |
अप्रियंवदाय
apriyaṁvadāya
|
अप्रियंवदाभ्याम्
apriyaṁvadābhyām
|
अप्रियंवदेभ्यः
apriyaṁvadebhyaḥ
|
Ablativo |
अप्रियंवदात्
apriyaṁvadāt
|
अप्रियंवदाभ्याम्
apriyaṁvadābhyām
|
अप्रियंवदेभ्यः
apriyaṁvadebhyaḥ
|
Genitivo |
अप्रियंवदस्य
apriyaṁvadasya
|
अप्रियंवदयोः
apriyaṁvadayoḥ
|
अप्रियंवदानाम्
apriyaṁvadānām
|
Locativo |
अप्रियंवदे
apriyaṁvade
|
अप्रियंवदयोः
apriyaṁvadayoḥ
|
अप्रियंवदेषु
apriyaṁvadeṣu
|