| Singular | Dual | Plural |
Nominativo |
प्रातर्यज्ञः
prātaryajñaḥ
|
प्रातर्यज्ञौ
prātaryajñau
|
प्रातर्यज्ञाः
prātaryajñāḥ
|
Vocativo |
प्रातर्यज्ञ
prātaryajña
|
प्रातर्यज्ञौ
prātaryajñau
|
प्रातर्यज्ञाः
prātaryajñāḥ
|
Acusativo |
प्रातर्यज्ञम्
prātaryajñam
|
प्रातर्यज्ञौ
prātaryajñau
|
प्रातर्यज्ञान्
prātaryajñān
|
Instrumental |
प्रातर्यज्ञेन
prātaryajñena
|
प्रातर्यज्ञाभ्याम्
prātaryajñābhyām
|
प्रातर्यज्ञैः
prātaryajñaiḥ
|
Dativo |
प्रातर्यज्ञाय
prātaryajñāya
|
प्रातर्यज्ञाभ्याम्
prātaryajñābhyām
|
प्रातर्यज्ञेभ्यः
prātaryajñebhyaḥ
|
Ablativo |
प्रातर्यज्ञात्
prātaryajñāt
|
प्रातर्यज्ञाभ्याम्
prātaryajñābhyām
|
प्रातर्यज्ञेभ्यः
prātaryajñebhyaḥ
|
Genitivo |
प्रातर्यज्ञस्य
prātaryajñasya
|
प्रातर्यज्ञयोः
prātaryajñayoḥ
|
प्रातर्यज्ञानाम्
prātaryajñānām
|
Locativo |
प्रातर्यज्ञे
prātaryajñe
|
प्रातर्यज्ञयोः
prātaryajñayoḥ
|
प्रातर्यज्ञेषु
prātaryajñeṣu
|