| Singular | Dual | Plural |
Nominativo |
प्रातर्युक्तः
prātaryuktaḥ
|
प्रातर्युक्तौ
prātaryuktau
|
प्रातर्युक्ताः
prātaryuktāḥ
|
Vocativo |
प्रातर्युक्त
prātaryukta
|
प्रातर्युक्तौ
prātaryuktau
|
प्रातर्युक्ताः
prātaryuktāḥ
|
Acusativo |
प्रातर्युक्तम्
prātaryuktam
|
प्रातर्युक्तौ
prātaryuktau
|
प्रातर्युक्तान्
prātaryuktān
|
Instrumental |
प्रातर्युक्तेन
prātaryuktena
|
प्रातर्युक्ताभ्याम्
prātaryuktābhyām
|
प्रातर्युक्तैः
prātaryuktaiḥ
|
Dativo |
प्रातर्युक्ताय
prātaryuktāya
|
प्रातर्युक्ताभ्याम्
prātaryuktābhyām
|
प्रातर्युक्तेभ्यः
prātaryuktebhyaḥ
|
Ablativo |
प्रातर्युक्तात्
prātaryuktāt
|
प्रातर्युक्ताभ्याम्
prātaryuktābhyām
|
प्रातर्युक्तेभ्यः
prātaryuktebhyaḥ
|
Genitivo |
प्रातर्युक्तस्य
prātaryuktasya
|
प्रातर्युक्तयोः
prātaryuktayoḥ
|
प्रातर्युक्तानाम्
prātaryuktānām
|
Locativo |
प्रातर्युक्ते
prātaryukte
|
प्रातर्युक्तयोः
prātaryuktayoḥ
|
प्रातर्युक्तेषु
prātaryukteṣu
|