| Singular | Dual | Plural |
Nominativo |
प्रातर्युक्
prātaryuk
|
प्रातर्युजी
prātaryujī
|
प्रातर्युञ्जि
prātaryuñji
|
Vocativo |
प्रातर्युक्
prātaryuk
|
प्रातर्युजी
prātaryujī
|
प्रातर्युञ्जि
prātaryuñji
|
Acusativo |
प्रातर्युक्
prātaryuk
|
प्रातर्युजी
prātaryujī
|
प्रातर्युञ्जि
prātaryuñji
|
Instrumental |
प्रातर्युजा
prātaryujā
|
प्रातर्युग्भ्याम्
prātaryugbhyām
|
प्रातर्युग्भिः
prātaryugbhiḥ
|
Dativo |
प्रातर्युजे
prātaryuje
|
प्रातर्युग्भ्याम्
prātaryugbhyām
|
प्रातर्युग्भ्यः
prātaryugbhyaḥ
|
Ablativo |
प्रातर्युजः
prātaryujaḥ
|
प्रातर्युग्भ्याम्
prātaryugbhyām
|
प्रातर्युग्भ्यः
prātaryugbhyaḥ
|
Genitivo |
प्रातर्युजः
prātaryujaḥ
|
प्रातर्युजोः
prātaryujoḥ
|
प्रातर्युजाम्
prātaryujām
|
Locativo |
प्रातर्युजि
prātaryuji
|
प्रातर्युजोः
prātaryujoḥ
|
प्रातर्युक्षु
prātaryukṣu
|