| Singular | Dual | Plural |
Nominativo |
प्रातर्वेषम्
prātarveṣam
|
प्रातर्वेषे
prātarveṣe
|
प्रातर्वेषाणि
prātarveṣāṇi
|
Vocativo |
प्रातर्वेष
prātarveṣa
|
प्रातर्वेषे
prātarveṣe
|
प्रातर्वेषाणि
prātarveṣāṇi
|
Acusativo |
प्रातर्वेषम्
prātarveṣam
|
प्रातर्वेषे
prātarveṣe
|
प्रातर्वेषाणि
prātarveṣāṇi
|
Instrumental |
प्रातर्वेषेण
prātarveṣeṇa
|
प्रातर्वेषाभ्याम्
prātarveṣābhyām
|
प्रातर्वेषैः
prātarveṣaiḥ
|
Dativo |
प्रातर्वेषाय
prātarveṣāya
|
प्रातर्वेषाभ्याम्
prātarveṣābhyām
|
प्रातर्वेषेभ्यः
prātarveṣebhyaḥ
|
Ablativo |
प्रातर्वेषात्
prātarveṣāt
|
प्रातर्वेषाभ्याम्
prātarveṣābhyām
|
प्रातर्वेषेभ्यः
prātarveṣebhyaḥ
|
Genitivo |
प्रातर्वेषस्य
prātarveṣasya
|
प्रातर्वेषयोः
prātarveṣayoḥ
|
प्रातर्वेषाणाम्
prātarveṣāṇām
|
Locativo |
प्रातर्वेषे
prātarveṣe
|
प्रातर्वेषयोः
prātarveṣayoḥ
|
प्रातर्वेषेषु
prātarveṣeṣu
|