| Singular | Dual | Plural |
Nominativo |
प्रातःसवः
prātaḥsavaḥ
|
प्रातःसवौ
prātaḥsavau
|
प्रातःसवाः
prātaḥsavāḥ
|
Vocativo |
प्रातःसव
prātaḥsava
|
प्रातःसवौ
prātaḥsavau
|
प्रातःसवाः
prātaḥsavāḥ
|
Acusativo |
प्रातःसवम्
prātaḥsavam
|
प्रातःसवौ
prātaḥsavau
|
प्रातःसवान्
prātaḥsavān
|
Instrumental |
प्रातःसवेन
prātaḥsavena
|
प्रातःसवाभ्याम्
prātaḥsavābhyām
|
प्रातःसवैः
prātaḥsavaiḥ
|
Dativo |
प्रातःसवाय
prātaḥsavāya
|
प्रातःसवाभ्याम्
prātaḥsavābhyām
|
प्रातःसवेभ्यः
prātaḥsavebhyaḥ
|
Ablativo |
प्रातःसवात्
prātaḥsavāt
|
प्रातःसवाभ्याम्
prātaḥsavābhyām
|
प्रातःसवेभ्यः
prātaḥsavebhyaḥ
|
Genitivo |
प्रातःसवस्य
prātaḥsavasya
|
प्रातःसवयोः
prātaḥsavayoḥ
|
प्रातःसवानाम्
prātaḥsavānām
|
Locativo |
प्रातःसवे
prātaḥsave
|
प्रातःसवयोः
prātaḥsavayoḥ
|
प्रातःसवेषु
prātaḥsaveṣu
|