| Singular | Dual | Plural |
Nominativo |
प्रातिपथिकम्
prātipathikam
|
प्रातिपथिके
prātipathike
|
प्रातिपथिकानि
prātipathikāni
|
Vocativo |
प्रातिपथिक
prātipathika
|
प्रातिपथिके
prātipathike
|
प्रातिपथिकानि
prātipathikāni
|
Acusativo |
प्रातिपथिकम्
prātipathikam
|
प्रातिपथिके
prātipathike
|
प्रातिपथिकानि
prātipathikāni
|
Instrumental |
प्रातिपथिकेन
prātipathikena
|
प्रातिपथिकाभ्याम्
prātipathikābhyām
|
प्रातिपथिकैः
prātipathikaiḥ
|
Dativo |
प्रातिपथिकाय
prātipathikāya
|
प्रातिपथिकाभ्याम्
prātipathikābhyām
|
प्रातिपथिकेभ्यः
prātipathikebhyaḥ
|
Ablativo |
प्रातिपथिकात्
prātipathikāt
|
प्रातिपथिकाभ्याम्
prātipathikābhyām
|
प्रातिपथिकेभ्यः
prātipathikebhyaḥ
|
Genitivo |
प्रातिपथिकस्य
prātipathikasya
|
प्रातिपथिकयोः
prātipathikayoḥ
|
प्रातिपथिकानाम्
prātipathikānām
|
Locativo |
प्रातिपथिके
prātipathike
|
प्रातिपथिकयोः
prātipathikayoḥ
|
प्रातिपथिकेषु
prātipathikeṣu
|