| Singular | Dual | Plural |
Nominativo |
प्रातिपौरुषिकः
prātipauruṣikaḥ
|
प्रातिपौरुषिकौ
prātipauruṣikau
|
प्रातिपौरुषिकाः
prātipauruṣikāḥ
|
Vocativo |
प्रातिपौरुषिक
prātipauruṣika
|
प्रातिपौरुषिकौ
prātipauruṣikau
|
प्रातिपौरुषिकाः
prātipauruṣikāḥ
|
Acusativo |
प्रातिपौरुषिकम्
prātipauruṣikam
|
प्रातिपौरुषिकौ
prātipauruṣikau
|
प्रातिपौरुषिकान्
prātipauruṣikān
|
Instrumental |
प्रातिपौरुषिकेण
prātipauruṣikeṇa
|
प्रातिपौरुषिकाभ्याम्
prātipauruṣikābhyām
|
प्रातिपौरुषिकैः
prātipauruṣikaiḥ
|
Dativo |
प्रातिपौरुषिकाय
prātipauruṣikāya
|
प्रातिपौरुषिकाभ्याम्
prātipauruṣikābhyām
|
प्रातिपौरुषिकेभ्यः
prātipauruṣikebhyaḥ
|
Ablativo |
प्रातिपौरुषिकात्
prātipauruṣikāt
|
प्रातिपौरुषिकाभ्याम्
prātipauruṣikābhyām
|
प्रातिपौरुषिकेभ्यः
prātipauruṣikebhyaḥ
|
Genitivo |
प्रातिपौरुषिकस्य
prātipauruṣikasya
|
प्रातिपौरुषिकयोः
prātipauruṣikayoḥ
|
प्रातिपौरुषिकाणाम्
prātipauruṣikāṇām
|
Locativo |
प्रातिपौरुषिके
prātipauruṣike
|
प्रातिपौरुषिकयोः
prātipauruṣikayoḥ
|
प्रातिपौरुषिकेषु
prātipauruṣikeṣu
|