| Singular | Dual | Plural |
Nominativo |
प्रातिरूपिकम्
prātirūpikam
|
प्रातिरूपिके
prātirūpike
|
प्रातिरूपिकाणि
prātirūpikāṇi
|
Vocativo |
प्रातिरूपिक
prātirūpika
|
प्रातिरूपिके
prātirūpike
|
प्रातिरूपिकाणि
prātirūpikāṇi
|
Acusativo |
प्रातिरूपिकम्
prātirūpikam
|
प्रातिरूपिके
prātirūpike
|
प्रातिरूपिकाणि
prātirūpikāṇi
|
Instrumental |
प्रातिरूपिकेण
prātirūpikeṇa
|
प्रातिरूपिकाभ्याम्
prātirūpikābhyām
|
प्रातिरूपिकैः
prātirūpikaiḥ
|
Dativo |
प्रातिरूपिकाय
prātirūpikāya
|
प्रातिरूपिकाभ्याम्
prātirūpikābhyām
|
प्रातिरूपिकेभ्यः
prātirūpikebhyaḥ
|
Ablativo |
प्रातिरूपिकात्
prātirūpikāt
|
प्रातिरूपिकाभ्याम्
prātirūpikābhyām
|
प्रातिरूपिकेभ्यः
prātirūpikebhyaḥ
|
Genitivo |
प्रातिरूपिकस्य
prātirūpikasya
|
प्रातिरूपिकयोः
prātirūpikayoḥ
|
प्रातिरूपिकाणाम्
prātirūpikāṇām
|
Locativo |
प्रातिरूपिके
prātirūpike
|
प्रातिरूपिकयोः
prātirūpikayoḥ
|
प्रातिरूपिकेषु
prātirūpikeṣu
|