| Singular | Dual | Plural |
Nominativo |
प्रातिहन्त्रम्
prātihantram
|
प्रातिहन्त्रे
prātihantre
|
प्रातिहन्त्राणि
prātihantrāṇi
|
Vocativo |
प्रातिहन्त्र
prātihantra
|
प्रातिहन्त्रे
prātihantre
|
प्रातिहन्त्राणि
prātihantrāṇi
|
Acusativo |
प्रातिहन्त्रम्
prātihantram
|
प्रातिहन्त्रे
prātihantre
|
प्रातिहन्त्राणि
prātihantrāṇi
|
Instrumental |
प्रातिहन्त्रेण
prātihantreṇa
|
प्रातिहन्त्राभ्याम्
prātihantrābhyām
|
प्रातिहन्त्रैः
prātihantraiḥ
|
Dativo |
प्रातिहन्त्राय
prātihantrāya
|
प्रातिहन्त्राभ्याम्
prātihantrābhyām
|
प्रातिहन्त्रेभ्यः
prātihantrebhyaḥ
|
Ablativo |
प्रातिहन्त्रात्
prātihantrāt
|
प्रातिहन्त्राभ्याम्
prātihantrābhyām
|
प्रातिहन्त्रेभ्यः
prātihantrebhyaḥ
|
Genitivo |
प्रातिहन्त्रस्य
prātihantrasya
|
प्रातिहन्त्रयोः
prātihantrayoḥ
|
प्रातिहन्त्राणाम्
prātihantrāṇām
|
Locativo |
प्रातिहन्त्रे
prātihantre
|
प्रातिहन्त्रयोः
prātihantrayoḥ
|
प्रातिहन्त्रेषु
prātihantreṣu
|