| Singular | Dual | Plural |
Nominativo |
प्रातिहारिकः
prātihārikaḥ
|
प्रातिहारिकौ
prātihārikau
|
प्रातिहारिकाः
prātihārikāḥ
|
Vocativo |
प्रातिहारिक
prātihārika
|
प्रातिहारिकौ
prātihārikau
|
प्रातिहारिकाः
prātihārikāḥ
|
Acusativo |
प्रातिहारिकम्
prātihārikam
|
प्रातिहारिकौ
prātihārikau
|
प्रातिहारिकान्
prātihārikān
|
Instrumental |
प्रातिहारिकेण
prātihārikeṇa
|
प्रातिहारिकाभ्याम्
prātihārikābhyām
|
प्रातिहारिकैः
prātihārikaiḥ
|
Dativo |
प्रातिहारिकाय
prātihārikāya
|
प्रातिहारिकाभ्याम्
prātihārikābhyām
|
प्रातिहारिकेभ्यः
prātihārikebhyaḥ
|
Ablativo |
प्रातिहारिकात्
prātihārikāt
|
प्रातिहारिकाभ्याम्
prātihārikābhyām
|
प्रातिहारिकेभ्यः
prātihārikebhyaḥ
|
Genitivo |
प्रातिहारिकस्य
prātihārikasya
|
प्रातिहारिकयोः
prātihārikayoḥ
|
प्रातिहारिकाणाम्
prātihārikāṇām
|
Locativo |
प्रातिहारिके
prātihārike
|
प्रातिहारिकयोः
prātihārikayoḥ
|
प्रातिहारिकेषु
prātihārikeṣu
|