| Singular | Dual | Plural |
Nominativo |
अप्रोषितम्
aproṣitam
|
अप्रोषिते
aproṣite
|
अप्रोषितानि
aproṣitāni
|
Vocativo |
अप्रोषित
aproṣita
|
अप्रोषिते
aproṣite
|
अप्रोषितानि
aproṣitāni
|
Acusativo |
अप्रोषितम्
aproṣitam
|
अप्रोषिते
aproṣite
|
अप्रोषितानि
aproṣitāni
|
Instrumental |
अप्रोषितेन
aproṣitena
|
अप्रोषिताभ्याम्
aproṣitābhyām
|
अप्रोषितैः
aproṣitaiḥ
|
Dativo |
अप्रोषिताय
aproṣitāya
|
अप्रोषिताभ्याम्
aproṣitābhyām
|
अप्रोषितेभ्यः
aproṣitebhyaḥ
|
Ablativo |
अप्रोषितात्
aproṣitāt
|
अप्रोषिताभ्याम्
aproṣitābhyām
|
अप्रोषितेभ्यः
aproṣitebhyaḥ
|
Genitivo |
अप्रोषितस्य
aproṣitasya
|
अप्रोषितयोः
aproṣitayoḥ
|
अप्रोषितानाम्
aproṣitānām
|
Locativo |
अप्रोषिते
aproṣite
|
अप्रोषितयोः
aproṣitayoḥ
|
अप्रोषितेषु
aproṣiteṣu
|