| Singular | Dual | Plural |
Nominativo |
अप्लवेशा
aplaveśā
|
अप्लवेशे
aplaveśe
|
अप्लवेशाः
aplaveśāḥ
|
Vocativo |
अप्लवेशे
aplaveśe
|
अप्लवेशे
aplaveśe
|
अप्लवेशाः
aplaveśāḥ
|
Acusativo |
अप्लवेशाम्
aplaveśām
|
अप्लवेशे
aplaveśe
|
अप्लवेशाः
aplaveśāḥ
|
Instrumental |
अप्लवेशया
aplaveśayā
|
अप्लवेशाभ्याम्
aplaveśābhyām
|
अप्लवेशाभिः
aplaveśābhiḥ
|
Dativo |
अप्लवेशायै
aplaveśāyai
|
अप्लवेशाभ्याम्
aplaveśābhyām
|
अप्लवेशाभ्यः
aplaveśābhyaḥ
|
Ablativo |
अप्लवेशायाः
aplaveśāyāḥ
|
अप्लवेशाभ्याम्
aplaveśābhyām
|
अप्लवेशाभ्यः
aplaveśābhyaḥ
|
Genitivo |
अप्लवेशायाः
aplaveśāyāḥ
|
अप्लवेशयोः
aplaveśayoḥ
|
अप्लवेशानाम्
aplaveśānām
|
Locativo |
अप्लवेशायाम्
aplaveśāyām
|
अप्लवेशयोः
aplaveśayoḥ
|
अप्लवेशासु
aplaveśāsu
|