Herramientas de sánscrito

Declinación del sánscrito


Declinación de अबद्धमूल abaddhamūla, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अबद्धमूलः abaddhamūlaḥ
अबद्धमूलौ abaddhamūlau
अबद्धमूलाः abaddhamūlāḥ
Vocativo अबद्धमूल abaddhamūla
अबद्धमूलौ abaddhamūlau
अबद्धमूलाः abaddhamūlāḥ
Acusativo अबद्धमूलम् abaddhamūlam
अबद्धमूलौ abaddhamūlau
अबद्धमूलान् abaddhamūlān
Instrumental अबद्धमूलेन abaddhamūlena
अबद्धमूलाभ्याम् abaddhamūlābhyām
अबद्धमूलैः abaddhamūlaiḥ
Dativo अबद्धमूलाय abaddhamūlāya
अबद्धमूलाभ्याम् abaddhamūlābhyām
अबद्धमूलेभ्यः abaddhamūlebhyaḥ
Ablativo अबद्धमूलात् abaddhamūlāt
अबद्धमूलाभ्याम् abaddhamūlābhyām
अबद्धमूलेभ्यः abaddhamūlebhyaḥ
Genitivo अबद्धमूलस्य abaddhamūlasya
अबद्धमूलयोः abaddhamūlayoḥ
अबद्धमूलानाम् abaddhamūlānām
Locativo अबद्धमूले abaddhamūle
अबद्धमूलयोः abaddhamūlayoḥ
अबद्धमूलेषु abaddhamūleṣu