| Singular | Dual | Plural |
Nominativo |
बिसतन्तुमयम्
bisatantumayam
|
बिसतन्तुमये
bisatantumaye
|
बिसतन्तुमयानि
bisatantumayāni
|
Vocativo |
बिसतन्तुमय
bisatantumaya
|
बिसतन्तुमये
bisatantumaye
|
बिसतन्तुमयानि
bisatantumayāni
|
Acusativo |
बिसतन्तुमयम्
bisatantumayam
|
बिसतन्तुमये
bisatantumaye
|
बिसतन्तुमयानि
bisatantumayāni
|
Instrumental |
बिसतन्तुमयेन
bisatantumayena
|
बिसतन्तुमयाभ्याम्
bisatantumayābhyām
|
बिसतन्तुमयैः
bisatantumayaiḥ
|
Dativo |
बिसतन्तुमयाय
bisatantumayāya
|
बिसतन्तुमयाभ्याम्
bisatantumayābhyām
|
बिसतन्तुमयेभ्यः
bisatantumayebhyaḥ
|
Ablativo |
बिसतन्तुमयात्
bisatantumayāt
|
बिसतन्तुमयाभ्याम्
bisatantumayābhyām
|
बिसतन्तुमयेभ्यः
bisatantumayebhyaḥ
|
Genitivo |
बिसतन्तुमयस्य
bisatantumayasya
|
बिसतन्तुमययोः
bisatantumayayoḥ
|
बिसतन्तुमयानाम्
bisatantumayānām
|
Locativo |
बिसतन्तुमये
bisatantumaye
|
बिसतन्तुमययोः
bisatantumayayoḥ
|
बिसतन्तुमयेषु
bisatantumayeṣu
|