| Singular | Dual | Plural |
Nominativo |
बीजधानी
bījadhānī
|
बीजधान्यौ
bījadhānyau
|
बीजधान्यः
bījadhānyaḥ
|
Vocativo |
बीजधानि
bījadhāni
|
बीजधान्यौ
bījadhānyau
|
बीजधान्यः
bījadhānyaḥ
|
Acusativo |
बीजधानीम्
bījadhānīm
|
बीजधान्यौ
bījadhānyau
|
बीजधानीः
bījadhānīḥ
|
Instrumental |
बीजधान्या
bījadhānyā
|
बीजधानीभ्याम्
bījadhānībhyām
|
बीजधानीभिः
bījadhānībhiḥ
|
Dativo |
बीजधान्यै
bījadhānyai
|
बीजधानीभ्याम्
bījadhānībhyām
|
बीजधानीभ्यः
bījadhānībhyaḥ
|
Ablativo |
बीजधान्याः
bījadhānyāḥ
|
बीजधानीभ्याम्
bījadhānībhyām
|
बीजधानीभ्यः
bījadhānībhyaḥ
|
Genitivo |
बीजधान्याः
bījadhānyāḥ
|
बीजधान्योः
bījadhānyoḥ
|
बीजधानीनाम्
bījadhānīnām
|
Locativo |
बीजधान्याम्
bījadhānyām
|
बीजधान्योः
bījadhānyoḥ
|
बीजधानीषु
bījadhānīṣu
|