Sanskrit tools

Sanskrit declension


Declension of बीजधानी bījadhānī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बीजधानी bījadhānī
बीजधान्यौ bījadhānyau
बीजधान्यः bījadhānyaḥ
Vocative बीजधानि bījadhāni
बीजधान्यौ bījadhānyau
बीजधान्यः bījadhānyaḥ
Accusative बीजधानीम् bījadhānīm
बीजधान्यौ bījadhānyau
बीजधानीः bījadhānīḥ
Instrumental बीजधान्या bījadhānyā
बीजधानीभ्याम् bījadhānībhyām
बीजधानीभिः bījadhānībhiḥ
Dative बीजधान्यै bījadhānyai
बीजधानीभ्याम् bījadhānībhyām
बीजधानीभ्यः bījadhānībhyaḥ
Ablative बीजधान्याः bījadhānyāḥ
बीजधानीभ्याम् bījadhānībhyām
बीजधानीभ्यः bījadhānībhyaḥ
Genitive बीजधान्याः bījadhānyāḥ
बीजधान्योः bījadhānyoḥ
बीजधानीनाम् bījadhānīnām
Locative बीजधान्याम् bījadhānyām
बीजधान्योः bījadhānyoḥ
बीजधानीषु bījadhānīṣu