| Singular | Dual | Plural |
Nominativo |
बीजपादपः
bījapādapaḥ
|
बीजपादपौ
bījapādapau
|
बीजपादपाः
bījapādapāḥ
|
Vocativo |
बीजपादप
bījapādapa
|
बीजपादपौ
bījapādapau
|
बीजपादपाः
bījapādapāḥ
|
Acusativo |
बीजपादपम्
bījapādapam
|
बीजपादपौ
bījapādapau
|
बीजपादपान्
bījapādapān
|
Instrumental |
बीजपादपेन
bījapādapena
|
बीजपादपाभ्याम्
bījapādapābhyām
|
बीजपादपैः
bījapādapaiḥ
|
Dativo |
बीजपादपाय
bījapādapāya
|
बीजपादपाभ्याम्
bījapādapābhyām
|
बीजपादपेभ्यः
bījapādapebhyaḥ
|
Ablativo |
बीजपादपात्
bījapādapāt
|
बीजपादपाभ्याम्
bījapādapābhyām
|
बीजपादपेभ्यः
bījapādapebhyaḥ
|
Genitivo |
बीजपादपस्य
bījapādapasya
|
बीजपादपयोः
bījapādapayoḥ
|
बीजपादपानाम्
bījapādapānām
|
Locativo |
बीजपादपे
bījapādape
|
बीजपादपयोः
bījapādapayoḥ
|
बीजपादपेषु
bījapādapeṣu
|