| Singular | Dual | Plural |
Nominativo |
बीजभूतम्
bījabhūtam
|
बीजभूते
bījabhūte
|
बीजभूतानि
bījabhūtāni
|
Vocativo |
बीजभूत
bījabhūta
|
बीजभूते
bījabhūte
|
बीजभूतानि
bījabhūtāni
|
Acusativo |
बीजभूतम्
bījabhūtam
|
बीजभूते
bījabhūte
|
बीजभूतानि
bījabhūtāni
|
Instrumental |
बीजभूतेन
bījabhūtena
|
बीजभूताभ्याम्
bījabhūtābhyām
|
बीजभूतैः
bījabhūtaiḥ
|
Dativo |
बीजभूताय
bījabhūtāya
|
बीजभूताभ्याम्
bījabhūtābhyām
|
बीजभूतेभ्यः
bījabhūtebhyaḥ
|
Ablativo |
बीजभूतात्
bījabhūtāt
|
बीजभूताभ्याम्
bījabhūtābhyām
|
बीजभूतेभ्यः
bījabhūtebhyaḥ
|
Genitivo |
बीजभूतस्य
bījabhūtasya
|
बीजभूतयोः
bījabhūtayoḥ
|
बीजभूतानाम्
bījabhūtānām
|
Locativo |
बीजभूते
bījabhūte
|
बीजभूतयोः
bījabhūtayoḥ
|
बीजभूतेषु
bījabhūteṣu
|