Singular | Dual | Plural | |
Nominativo |
बीजवती
bījavatī |
बीजवत्यौ
bījavatyau |
बीजवत्यः
bījavatyaḥ |
Vocativo |
बीजवति
bījavati |
बीजवत्यौ
bījavatyau |
बीजवत्यः
bījavatyaḥ |
Acusativo |
बीजवतीम्
bījavatīm |
बीजवत्यौ
bījavatyau |
बीजवतीः
bījavatīḥ |
Instrumental |
बीजवत्या
bījavatyā |
बीजवतीभ्याम्
bījavatībhyām |
बीजवतीभिः
bījavatībhiḥ |
Dativo |
बीजवत्यै
bījavatyai |
बीजवतीभ्याम्
bījavatībhyām |
बीजवतीभ्यः
bījavatībhyaḥ |
Ablativo |
बीजवत्याः
bījavatyāḥ |
बीजवतीभ्याम्
bījavatībhyām |
बीजवतीभ्यः
bījavatībhyaḥ |
Genitivo |
बीजवत्याः
bījavatyāḥ |
बीजवत्योः
bījavatyoḥ |
बीजवतीनाम्
bījavatīnām |
Locativo |
बीजवत्याम्
bījavatyām |
बीजवत्योः
bījavatyoḥ |
बीजवतीषु
bījavatīṣu |