Singular | Dual | Plural | |
Nominative |
बीजवती
bījavatī |
बीजवत्यौ
bījavatyau |
बीजवत्यः
bījavatyaḥ |
Vocative |
बीजवति
bījavati |
बीजवत्यौ
bījavatyau |
बीजवत्यः
bījavatyaḥ |
Accusative |
बीजवतीम्
bījavatīm |
बीजवत्यौ
bījavatyau |
बीजवतीः
bījavatīḥ |
Instrumental |
बीजवत्या
bījavatyā |
बीजवतीभ्याम्
bījavatībhyām |
बीजवतीभिः
bījavatībhiḥ |
Dative |
बीजवत्यै
bījavatyai |
बीजवतीभ्याम्
bījavatībhyām |
बीजवतीभ्यः
bījavatībhyaḥ |
Ablative |
बीजवत्याः
bījavatyāḥ |
बीजवतीभ्याम्
bījavatībhyām |
बीजवतीभ्यः
bījavatībhyaḥ |
Genitive |
बीजवत्याः
bījavatyāḥ |
बीजवत्योः
bījavatyoḥ |
बीजवतीनाम्
bījavatīnām |
Locative |
बीजवत्याम्
bījavatyām |
बीजवत्योः
bījavatyoḥ |
बीजवतीषु
bījavatīṣu |