| Singular | Dual | Plural |
Nominativo |
बीजवापगृह्यम्
bījavāpagṛhyam
|
बीजवापगृह्ये
bījavāpagṛhye
|
बीजवापगृह्याणि
bījavāpagṛhyāṇi
|
Vocativo |
बीजवापगृह्य
bījavāpagṛhya
|
बीजवापगृह्ये
bījavāpagṛhye
|
बीजवापगृह्याणि
bījavāpagṛhyāṇi
|
Acusativo |
बीजवापगृह्यम्
bījavāpagṛhyam
|
बीजवापगृह्ये
bījavāpagṛhye
|
बीजवापगृह्याणि
bījavāpagṛhyāṇi
|
Instrumental |
बीजवापगृह्येण
bījavāpagṛhyeṇa
|
बीजवापगृह्याभ्याम्
bījavāpagṛhyābhyām
|
बीजवापगृह्यैः
bījavāpagṛhyaiḥ
|
Dativo |
बीजवापगृह्याय
bījavāpagṛhyāya
|
बीजवापगृह्याभ्याम्
bījavāpagṛhyābhyām
|
बीजवापगृह्येभ्यः
bījavāpagṛhyebhyaḥ
|
Ablativo |
बीजवापगृह्यात्
bījavāpagṛhyāt
|
बीजवापगृह्याभ्याम्
bījavāpagṛhyābhyām
|
बीजवापगृह्येभ्यः
bījavāpagṛhyebhyaḥ
|
Genitivo |
बीजवापगृह्यस्य
bījavāpagṛhyasya
|
बीजवापगृह्ययोः
bījavāpagṛhyayoḥ
|
बीजवापगृह्याणाम्
bījavāpagṛhyāṇām
|
Locativo |
बीजवापगृह्ये
bījavāpagṛhye
|
बीजवापगृह्ययोः
bījavāpagṛhyayoḥ
|
बीजवापगृह्येषु
bījavāpagṛhyeṣu
|