| Singular | Dual | Plural |
Nominativo |
बीजार्थः
bījārthaḥ
|
बीजार्थौ
bījārthau
|
बीजार्थाः
bījārthāḥ
|
Vocativo |
बीजार्थ
bījārtha
|
बीजार्थौ
bījārthau
|
बीजार्थाः
bījārthāḥ
|
Acusativo |
बीजार्थम्
bījārtham
|
बीजार्थौ
bījārthau
|
बीजार्थान्
bījārthān
|
Instrumental |
बीजार्थेन
bījārthena
|
बीजार्थाभ्याम्
bījārthābhyām
|
बीजार्थैः
bījārthaiḥ
|
Dativo |
बीजार्थाय
bījārthāya
|
बीजार्थाभ्याम्
bījārthābhyām
|
बीजार्थेभ्यः
bījārthebhyaḥ
|
Ablativo |
बीजार्थात्
bījārthāt
|
बीजार्थाभ्याम्
bījārthābhyām
|
बीजार्थेभ्यः
bījārthebhyaḥ
|
Genitivo |
बीजार्थस्य
bījārthasya
|
बीजार्थयोः
bījārthayoḥ
|
बीजार्थानाम्
bījārthānām
|
Locativo |
बीजार्थे
bījārthe
|
बीजार्थयोः
bījārthayoḥ
|
बीजार्थेषु
bījārtheṣu
|