| Singular | Dual | Plural |
Nominativo |
बुद्धियोगमयी
buddhiyogamayī
|
बुद्धियोगमय्यौ
buddhiyogamayyau
|
बुद्धियोगमय्यः
buddhiyogamayyaḥ
|
Vocativo |
बुद्धियोगमयि
buddhiyogamayi
|
बुद्धियोगमय्यौ
buddhiyogamayyau
|
बुद्धियोगमय्यः
buddhiyogamayyaḥ
|
Acusativo |
बुद्धियोगमयीम्
buddhiyogamayīm
|
बुद्धियोगमय्यौ
buddhiyogamayyau
|
बुद्धियोगमयीः
buddhiyogamayīḥ
|
Instrumental |
बुद्धियोगमय्या
buddhiyogamayyā
|
बुद्धियोगमयीभ्याम्
buddhiyogamayībhyām
|
बुद्धियोगमयीभिः
buddhiyogamayībhiḥ
|
Dativo |
बुद्धियोगमय्यै
buddhiyogamayyai
|
बुद्धियोगमयीभ्याम्
buddhiyogamayībhyām
|
बुद्धियोगमयीभ्यः
buddhiyogamayībhyaḥ
|
Ablativo |
बुद्धियोगमय्याः
buddhiyogamayyāḥ
|
बुद्धियोगमयीभ्याम्
buddhiyogamayībhyām
|
बुद्धियोगमयीभ्यः
buddhiyogamayībhyaḥ
|
Genitivo |
बुद्धियोगमय्याः
buddhiyogamayyāḥ
|
बुद्धियोगमय्योः
buddhiyogamayyoḥ
|
बुद्धियोगमयीनाम्
buddhiyogamayīnām
|
Locativo |
बुद्धियोगमय्याम्
buddhiyogamayyām
|
बुद्धियोगमय्योः
buddhiyogamayyoḥ
|
बुद्धियोगमयीषु
buddhiyogamayīṣu
|