| Singular | Dual | Plural |
Nominative |
बुद्धियोगमयी
buddhiyogamayī
|
बुद्धियोगमय्यौ
buddhiyogamayyau
|
बुद्धियोगमय्यः
buddhiyogamayyaḥ
|
Vocative |
बुद्धियोगमयि
buddhiyogamayi
|
बुद्धियोगमय्यौ
buddhiyogamayyau
|
बुद्धियोगमय्यः
buddhiyogamayyaḥ
|
Accusative |
बुद्धियोगमयीम्
buddhiyogamayīm
|
बुद्धियोगमय्यौ
buddhiyogamayyau
|
बुद्धियोगमयीः
buddhiyogamayīḥ
|
Instrumental |
बुद्धियोगमय्या
buddhiyogamayyā
|
बुद्धियोगमयीभ्याम्
buddhiyogamayībhyām
|
बुद्धियोगमयीभिः
buddhiyogamayībhiḥ
|
Dative |
बुद्धियोगमय्यै
buddhiyogamayyai
|
बुद्धियोगमयीभ्याम्
buddhiyogamayībhyām
|
बुद्धियोगमयीभ्यः
buddhiyogamayībhyaḥ
|
Ablative |
बुद्धियोगमय्याः
buddhiyogamayyāḥ
|
बुद्धियोगमयीभ्याम्
buddhiyogamayībhyām
|
बुद्धियोगमयीभ्यः
buddhiyogamayībhyaḥ
|
Genitive |
बुद्धियोगमय्याः
buddhiyogamayyāḥ
|
बुद्धियोगमय्योः
buddhiyogamayyoḥ
|
बुद्धियोगमयीनाम्
buddhiyogamayīnām
|
Locative |
बुद्धियोगमय्याम्
buddhiyogamayyām
|
बुद्धियोगमय्योः
buddhiyogamayyoḥ
|
बुद्धियोगमयीषु
buddhiyogamayīṣu
|