| Singular | Dual | Plural |
Nominativo |
बुद्धिवरः
buddhivaraḥ
|
बुद्धिवरौ
buddhivarau
|
बुद्धिवराः
buddhivarāḥ
|
Vocativo |
बुद्धिवर
buddhivara
|
बुद्धिवरौ
buddhivarau
|
बुद्धिवराः
buddhivarāḥ
|
Acusativo |
बुद्धिवरम्
buddhivaram
|
बुद्धिवरौ
buddhivarau
|
बुद्धिवरान्
buddhivarān
|
Instrumental |
बुद्धिवरेण
buddhivareṇa
|
बुद्धिवराभ्याम्
buddhivarābhyām
|
बुद्धिवरैः
buddhivaraiḥ
|
Dativo |
बुद्धिवराय
buddhivarāya
|
बुद्धिवराभ्याम्
buddhivarābhyām
|
बुद्धिवरेभ्यः
buddhivarebhyaḥ
|
Ablativo |
बुद्धिवरात्
buddhivarāt
|
बुद्धिवराभ्याम्
buddhivarābhyām
|
बुद्धिवरेभ्यः
buddhivarebhyaḥ
|
Genitivo |
बुद्धिवरस्य
buddhivarasya
|
बुद्धिवरयोः
buddhivarayoḥ
|
बुद्धिवराणाम्
buddhivarāṇām
|
Locativo |
बुद्धिवरे
buddhivare
|
बुद्धिवरयोः
buddhivarayoḥ
|
बुद्धिवरेषु
buddhivareṣu
|