| Singular | Dual | Plural |
Nominativo |
बुद्धिवर्जिता
buddhivarjitā
|
बुद्धिवर्जिते
buddhivarjite
|
बुद्धिवर्जिताः
buddhivarjitāḥ
|
Vocativo |
बुद्धिवर्जिते
buddhivarjite
|
बुद्धिवर्जिते
buddhivarjite
|
बुद्धिवर्जिताः
buddhivarjitāḥ
|
Acusativo |
बुद्धिवर्जिताम्
buddhivarjitām
|
बुद्धिवर्जिते
buddhivarjite
|
बुद्धिवर्जिताः
buddhivarjitāḥ
|
Instrumental |
बुद्धिवर्जितया
buddhivarjitayā
|
बुद्धिवर्जिताभ्याम्
buddhivarjitābhyām
|
बुद्धिवर्जिताभिः
buddhivarjitābhiḥ
|
Dativo |
बुद्धिवर्जितायै
buddhivarjitāyai
|
बुद्धिवर्जिताभ्याम्
buddhivarjitābhyām
|
बुद्धिवर्जिताभ्यः
buddhivarjitābhyaḥ
|
Ablativo |
बुद्धिवर्जितायाः
buddhivarjitāyāḥ
|
बुद्धिवर्जिताभ्याम्
buddhivarjitābhyām
|
बुद्धिवर्जिताभ्यः
buddhivarjitābhyaḥ
|
Genitivo |
बुद्धिवर्जितायाः
buddhivarjitāyāḥ
|
बुद्धिवर्जितयोः
buddhivarjitayoḥ
|
बुद्धिवर्जितानाम्
buddhivarjitānām
|
Locativo |
बुद्धिवर्जितायाम्
buddhivarjitāyām
|
बुद्धिवर्जितयोः
buddhivarjitayoḥ
|
बुद्धिवर्जितासु
buddhivarjitāsu
|