Herramientas de sánscrito

Declinación del sánscrito


Declinación de बुद्धिवर्जिता buddhivarjitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बुद्धिवर्जिता buddhivarjitā
बुद्धिवर्जिते buddhivarjite
बुद्धिवर्जिताः buddhivarjitāḥ
Vocativo बुद्धिवर्जिते buddhivarjite
बुद्धिवर्जिते buddhivarjite
बुद्धिवर्जिताः buddhivarjitāḥ
Acusativo बुद्धिवर्जिताम् buddhivarjitām
बुद्धिवर्जिते buddhivarjite
बुद्धिवर्जिताः buddhivarjitāḥ
Instrumental बुद्धिवर्जितया buddhivarjitayā
बुद्धिवर्जिताभ्याम् buddhivarjitābhyām
बुद्धिवर्जिताभिः buddhivarjitābhiḥ
Dativo बुद्धिवर्जितायै buddhivarjitāyai
बुद्धिवर्जिताभ्याम् buddhivarjitābhyām
बुद्धिवर्जिताभ्यः buddhivarjitābhyaḥ
Ablativo बुद्धिवर्जितायाः buddhivarjitāyāḥ
बुद्धिवर्जिताभ्याम् buddhivarjitābhyām
बुद्धिवर्जिताभ्यः buddhivarjitābhyaḥ
Genitivo बुद्धिवर्जितायाः buddhivarjitāyāḥ
बुद्धिवर्जितयोः buddhivarjitayoḥ
बुद्धिवर्जितानाम् buddhivarjitānām
Locativo बुद्धिवर्जितायाम् buddhivarjitāyām
बुद्धिवर्जितयोः buddhivarjitayoḥ
बुद्धिवर्जितासु buddhivarjitāsu