| Singular | Dual | Plural |
Nominativo |
बुद्धिवादः
buddhivādaḥ
|
बुद्धिवादौ
buddhivādau
|
बुद्धिवादाः
buddhivādāḥ
|
Vocativo |
बुद्धिवाद
buddhivāda
|
बुद्धिवादौ
buddhivādau
|
बुद्धिवादाः
buddhivādāḥ
|
Acusativo |
बुद्धिवादम्
buddhivādam
|
बुद्धिवादौ
buddhivādau
|
बुद्धिवादान्
buddhivādān
|
Instrumental |
बुद्धिवादेन
buddhivādena
|
बुद्धिवादाभ्याम्
buddhivādābhyām
|
बुद्धिवादैः
buddhivādaiḥ
|
Dativo |
बुद्धिवादाय
buddhivādāya
|
बुद्धिवादाभ्याम्
buddhivādābhyām
|
बुद्धिवादेभ्यः
buddhivādebhyaḥ
|
Ablativo |
बुद्धिवादात्
buddhivādāt
|
बुद्धिवादाभ्याम्
buddhivādābhyām
|
बुद्धिवादेभ्यः
buddhivādebhyaḥ
|
Genitivo |
बुद्धिवादस्य
buddhivādasya
|
बुद्धिवादयोः
buddhivādayoḥ
|
बुद्धिवादानाम्
buddhivādānām
|
Locativo |
बुद्धिवादे
buddhivāde
|
बुद्धिवादयोः
buddhivādayoḥ
|
बुद्धिवादेषु
buddhivādeṣu
|