| Singular | Dual | Plural |
Nominativo |
बुद्धिविध्वंसकम्
buddhividhvaṁsakam
|
बुद्धिविध्वंसके
buddhividhvaṁsake
|
बुद्धिविध्वंसकानि
buddhividhvaṁsakāni
|
Vocativo |
बुद्धिविध्वंसक
buddhividhvaṁsaka
|
बुद्धिविध्वंसके
buddhividhvaṁsake
|
बुद्धिविध्वंसकानि
buddhividhvaṁsakāni
|
Acusativo |
बुद्धिविध्वंसकम्
buddhividhvaṁsakam
|
बुद्धिविध्वंसके
buddhividhvaṁsake
|
बुद्धिविध्वंसकानि
buddhividhvaṁsakāni
|
Instrumental |
बुद्धिविध्वंसकेन
buddhividhvaṁsakena
|
बुद्धिविध्वंसकाभ्याम्
buddhividhvaṁsakābhyām
|
बुद्धिविध्वंसकैः
buddhividhvaṁsakaiḥ
|
Dativo |
बुद्धिविध्वंसकाय
buddhividhvaṁsakāya
|
बुद्धिविध्वंसकाभ्याम्
buddhividhvaṁsakābhyām
|
बुद्धिविध्वंसकेभ्यः
buddhividhvaṁsakebhyaḥ
|
Ablativo |
बुद्धिविध्वंसकात्
buddhividhvaṁsakāt
|
बुद्धिविध्वंसकाभ्याम्
buddhividhvaṁsakābhyām
|
बुद्धिविध्वंसकेभ्यः
buddhividhvaṁsakebhyaḥ
|
Genitivo |
बुद्धिविध्वंसकस्य
buddhividhvaṁsakasya
|
बुद्धिविध्वंसकयोः
buddhividhvaṁsakayoḥ
|
बुद्धिविध्वंसकानाम्
buddhividhvaṁsakānām
|
Locativo |
बुद्धिविध्वंसके
buddhividhvaṁsake
|
बुद्धिविध्वंसकयोः
buddhividhvaṁsakayoḥ
|
बुद्धिविध्वंसकेषु
buddhividhvaṁsakeṣu
|