| Singular | Dual | Plural |
Nominativo |
बुद्धिवृद्धिः
buddhivṛddhiḥ
|
बुद्धिवृद्धी
buddhivṛddhī
|
बुद्धिवृद्धयः
buddhivṛddhayaḥ
|
Vocativo |
बुद्धिवृद्धे
buddhivṛddhe
|
बुद्धिवृद्धी
buddhivṛddhī
|
बुद्धिवृद्धयः
buddhivṛddhayaḥ
|
Acusativo |
बुद्धिवृद्धिम्
buddhivṛddhim
|
बुद्धिवृद्धी
buddhivṛddhī
|
बुद्धिवृद्धीन्
buddhivṛddhīn
|
Instrumental |
बुद्धिवृद्धिना
buddhivṛddhinā
|
बुद्धिवृद्धिभ्याम्
buddhivṛddhibhyām
|
बुद्धिवृद्धिभिः
buddhivṛddhibhiḥ
|
Dativo |
बुद्धिवृद्धये
buddhivṛddhaye
|
बुद्धिवृद्धिभ्याम्
buddhivṛddhibhyām
|
बुद्धिवृद्धिभ्यः
buddhivṛddhibhyaḥ
|
Ablativo |
बुद्धिवृद्धेः
buddhivṛddheḥ
|
बुद्धिवृद्धिभ्याम्
buddhivṛddhibhyām
|
बुद्धिवृद्धिभ्यः
buddhivṛddhibhyaḥ
|
Genitivo |
बुद्धिवृद्धेः
buddhivṛddheḥ
|
बुद्धिवृद्ध्योः
buddhivṛddhyoḥ
|
बुद्धिवृद्धीनाम्
buddhivṛddhīnām
|
Locativo |
बुद्धिवृद्धौ
buddhivṛddhau
|
बुद्धिवृद्ध्योः
buddhivṛddhyoḥ
|
बुद्धिवृद्धिषु
buddhivṛddhiṣu
|