| Singular | Dual | Plural |
Nominativo |
बुद्धिवैभवम्
buddhivaibhavam
|
बुद्धिवैभवे
buddhivaibhave
|
बुद्धिवैभवानि
buddhivaibhavāni
|
Vocativo |
बुद्धिवैभव
buddhivaibhava
|
बुद्धिवैभवे
buddhivaibhave
|
बुद्धिवैभवानि
buddhivaibhavāni
|
Acusativo |
बुद्धिवैभवम्
buddhivaibhavam
|
बुद्धिवैभवे
buddhivaibhave
|
बुद्धिवैभवानि
buddhivaibhavāni
|
Instrumental |
बुद्धिवैभवेन
buddhivaibhavena
|
बुद्धिवैभवाभ्याम्
buddhivaibhavābhyām
|
बुद्धिवैभवैः
buddhivaibhavaiḥ
|
Dativo |
बुद्धिवैभवाय
buddhivaibhavāya
|
बुद्धिवैभवाभ्याम्
buddhivaibhavābhyām
|
बुद्धिवैभवेभ्यः
buddhivaibhavebhyaḥ
|
Ablativo |
बुद्धिवैभवात्
buddhivaibhavāt
|
बुद्धिवैभवाभ्याम्
buddhivaibhavābhyām
|
बुद्धिवैभवेभ्यः
buddhivaibhavebhyaḥ
|
Genitivo |
बुद्धिवैभवस्य
buddhivaibhavasya
|
बुद्धिवैभवयोः
buddhivaibhavayoḥ
|
बुद्धिवैभवानाम्
buddhivaibhavānām
|
Locativo |
बुद्धिवैभवे
buddhivaibhave
|
बुद्धिवैभवयोः
buddhivaibhavayoḥ
|
बुद्धिवैभवेषु
buddhivaibhaveṣu
|