| Singular | Dual | Plural |
Nominativo |
बुद्धिशस्त्रम्
buddhiśastram
|
बुद्धिशस्त्रे
buddhiśastre
|
बुद्धिशस्त्राणि
buddhiśastrāṇi
|
Vocativo |
बुद्धिशस्त्र
buddhiśastra
|
बुद्धिशस्त्रे
buddhiśastre
|
बुद्धिशस्त्राणि
buddhiśastrāṇi
|
Acusativo |
बुद्धिशस्त्रम्
buddhiśastram
|
बुद्धिशस्त्रे
buddhiśastre
|
बुद्धिशस्त्राणि
buddhiśastrāṇi
|
Instrumental |
बुद्धिशस्त्रेण
buddhiśastreṇa
|
बुद्धिशस्त्राभ्याम्
buddhiśastrābhyām
|
बुद्धिशस्त्रैः
buddhiśastraiḥ
|
Dativo |
बुद्धिशस्त्राय
buddhiśastrāya
|
बुद्धिशस्त्राभ्याम्
buddhiśastrābhyām
|
बुद्धिशस्त्रेभ्यः
buddhiśastrebhyaḥ
|
Ablativo |
बुद्धिशस्त्रात्
buddhiśastrāt
|
बुद्धिशस्त्राभ्याम्
buddhiśastrābhyām
|
बुद्धिशस्त्रेभ्यः
buddhiśastrebhyaḥ
|
Genitivo |
बुद्धिशस्त्रस्य
buddhiśastrasya
|
बुद्धिशस्त्रयोः
buddhiśastrayoḥ
|
बुद्धिशस्त्राणाम्
buddhiśastrāṇām
|
Locativo |
बुद्धिशस्त्रे
buddhiśastre
|
बुद्धिशस्त्रयोः
buddhiśastrayoḥ
|
बुद्धिशस्त्रेषु
buddhiśastreṣu
|