| Singular | Dual | Plural |
Nominativo |
बुद्धिशुद्धः
buddhiśuddhaḥ
|
बुद्धिशुद्धौ
buddhiśuddhau
|
बुद्धिशुद्धाः
buddhiśuddhāḥ
|
Vocativo |
बुद्धिशुद्ध
buddhiśuddha
|
बुद्धिशुद्धौ
buddhiśuddhau
|
बुद्धिशुद्धाः
buddhiśuddhāḥ
|
Acusativo |
बुद्धिशुद्धम्
buddhiśuddham
|
बुद्धिशुद्धौ
buddhiśuddhau
|
बुद्धिशुद्धान्
buddhiśuddhān
|
Instrumental |
बुद्धिशुद्धेन
buddhiśuddhena
|
बुद्धिशुद्धाभ्याम्
buddhiśuddhābhyām
|
बुद्धिशुद्धैः
buddhiśuddhaiḥ
|
Dativo |
बुद्धिशुद्धाय
buddhiśuddhāya
|
बुद्धिशुद्धाभ्याम्
buddhiśuddhābhyām
|
बुद्धिशुद्धेभ्यः
buddhiśuddhebhyaḥ
|
Ablativo |
बुद्धिशुद्धात्
buddhiśuddhāt
|
बुद्धिशुद्धाभ्याम्
buddhiśuddhābhyām
|
बुद्धिशुद्धेभ्यः
buddhiśuddhebhyaḥ
|
Genitivo |
बुद्धिशुद्धस्य
buddhiśuddhasya
|
बुद्धिशुद्धयोः
buddhiśuddhayoḥ
|
बुद्धिशुद्धानाम्
buddhiśuddhānām
|
Locativo |
बुद्धिशुद्धे
buddhiśuddhe
|
बुद्धिशुद्धयोः
buddhiśuddhayoḥ
|
बुद्धिशुद्धेषु
buddhiśuddheṣu
|