| Singular | Dual | Plural |
Nominativo |
बुद्धिश्रेष्ठः
buddhiśreṣṭhaḥ
|
बुद्धिश्रेष्ठौ
buddhiśreṣṭhau
|
बुद्धिश्रेष्ठाः
buddhiśreṣṭhāḥ
|
Vocativo |
बुद्धिश्रेष्ठ
buddhiśreṣṭha
|
बुद्धिश्रेष्ठौ
buddhiśreṣṭhau
|
बुद्धिश्रेष्ठाः
buddhiśreṣṭhāḥ
|
Acusativo |
बुद्धिश्रेष्ठम्
buddhiśreṣṭham
|
बुद्धिश्रेष्ठौ
buddhiśreṣṭhau
|
बुद्धिश्रेष्ठान्
buddhiśreṣṭhān
|
Instrumental |
बुद्धिश्रेष्ठेन
buddhiśreṣṭhena
|
बुद्धिश्रेष्ठाभ्याम्
buddhiśreṣṭhābhyām
|
बुद्धिश्रेष्ठैः
buddhiśreṣṭhaiḥ
|
Dativo |
बुद्धिश्रेष्ठाय
buddhiśreṣṭhāya
|
बुद्धिश्रेष्ठाभ्याम्
buddhiśreṣṭhābhyām
|
बुद्धिश्रेष्ठेभ्यः
buddhiśreṣṭhebhyaḥ
|
Ablativo |
बुद्धिश्रेष्ठात्
buddhiśreṣṭhāt
|
बुद्धिश्रेष्ठाभ्याम्
buddhiśreṣṭhābhyām
|
बुद्धिश्रेष्ठेभ्यः
buddhiśreṣṭhebhyaḥ
|
Genitivo |
बुद्धिश्रेष्ठस्य
buddhiśreṣṭhasya
|
बुद्धिश्रेष्ठयोः
buddhiśreṣṭhayoḥ
|
बुद्धिश्रेष्ठानाम्
buddhiśreṣṭhānām
|
Locativo |
बुद्धिश्रेष्ठे
buddhiśreṣṭhe
|
बुद्धिश्रेष्ठयोः
buddhiśreṣṭhayoḥ
|
बुद्धिश्रेष्ठेषु
buddhiśreṣṭheṣu
|