| Singular | Dual | Plural |
Nominativo |
बुद्धिस्था
buddhisthā
|
बुद्धिस्थे
buddhisthe
|
बुद्धिस्थाः
buddhisthāḥ
|
Vocativo |
बुद्धिस्थे
buddhisthe
|
बुद्धिस्थे
buddhisthe
|
बुद्धिस्थाः
buddhisthāḥ
|
Acusativo |
बुद्धिस्थाम्
buddhisthām
|
बुद्धिस्थे
buddhisthe
|
बुद्धिस्थाः
buddhisthāḥ
|
Instrumental |
बुद्धिस्थया
buddhisthayā
|
बुद्धिस्थाभ्याम्
buddhisthābhyām
|
बुद्धिस्थाभिः
buddhisthābhiḥ
|
Dativo |
बुद्धिस्थायै
buddhisthāyai
|
बुद्धिस्थाभ्याम्
buddhisthābhyām
|
बुद्धिस्थाभ्यः
buddhisthābhyaḥ
|
Ablativo |
बुद्धिस्थायाः
buddhisthāyāḥ
|
बुद्धिस्थाभ्याम्
buddhisthābhyām
|
बुद्धिस्थाभ्यः
buddhisthābhyaḥ
|
Genitivo |
बुद्धिस्थायाः
buddhisthāyāḥ
|
बुद्धिस्थयोः
buddhisthayoḥ
|
बुद्धिस्थानाम्
buddhisthānām
|
Locativo |
बुद्धिस्थायाम्
buddhisthāyām
|
बुद्धिस्थयोः
buddhisthayoḥ
|
बुद्धिस्थासु
buddhisthāsu
|