| Singular | Dual | Plural |
Nominativo |
बुद्ध्यतीता
buddhyatītā
|
बुद्ध्यतीते
buddhyatīte
|
बुद्ध्यतीताः
buddhyatītāḥ
|
Vocativo |
बुद्ध्यतीते
buddhyatīte
|
बुद्ध्यतीते
buddhyatīte
|
बुद्ध्यतीताः
buddhyatītāḥ
|
Acusativo |
बुद्ध्यतीताम्
buddhyatītām
|
बुद्ध्यतीते
buddhyatīte
|
बुद्ध्यतीताः
buddhyatītāḥ
|
Instrumental |
बुद्ध्यतीतया
buddhyatītayā
|
बुद्ध्यतीताभ्याम्
buddhyatītābhyām
|
बुद्ध्यतीताभिः
buddhyatītābhiḥ
|
Dativo |
बुद्ध्यतीतायै
buddhyatītāyai
|
बुद्ध्यतीताभ्याम्
buddhyatītābhyām
|
बुद्ध्यतीताभ्यः
buddhyatītābhyaḥ
|
Ablativo |
बुद्ध्यतीतायाः
buddhyatītāyāḥ
|
बुद्ध्यतीताभ्याम्
buddhyatītābhyām
|
बुद्ध्यतीताभ्यः
buddhyatītābhyaḥ
|
Genitivo |
बुद्ध्यतीतायाः
buddhyatītāyāḥ
|
बुद्ध्यतीतयोः
buddhyatītayoḥ
|
बुद्ध्यतीतानाम्
buddhyatītānām
|
Locativo |
बुद्ध्यतीतायाम्
buddhyatītāyām
|
बुद्ध्यतीतयोः
buddhyatītayoḥ
|
बुद्ध्यतीतासु
buddhyatītāsu
|