| Singular | Dual | Plural |
Nominativo |
बुद्ध्यवज्ञानम्
buddhyavajñānam
|
बुद्ध्यवज्ञाने
buddhyavajñāne
|
बुद्ध्यवज्ञानानि
buddhyavajñānāni
|
Vocativo |
बुद्ध्यवज्ञान
buddhyavajñāna
|
बुद्ध्यवज्ञाने
buddhyavajñāne
|
बुद्ध्यवज्ञानानि
buddhyavajñānāni
|
Acusativo |
बुद्ध्यवज्ञानम्
buddhyavajñānam
|
बुद्ध्यवज्ञाने
buddhyavajñāne
|
बुद्ध्यवज्ञानानि
buddhyavajñānāni
|
Instrumental |
बुद्ध्यवज्ञानेन
buddhyavajñānena
|
बुद्ध्यवज्ञानाभ्याम्
buddhyavajñānābhyām
|
बुद्ध्यवज्ञानैः
buddhyavajñānaiḥ
|
Dativo |
बुद्ध्यवज्ञानाय
buddhyavajñānāya
|
बुद्ध्यवज्ञानाभ्याम्
buddhyavajñānābhyām
|
बुद्ध्यवज्ञानेभ्यः
buddhyavajñānebhyaḥ
|
Ablativo |
बुद्ध्यवज्ञानात्
buddhyavajñānāt
|
बुद्ध्यवज्ञानाभ्याम्
buddhyavajñānābhyām
|
बुद्ध्यवज्ञानेभ्यः
buddhyavajñānebhyaḥ
|
Genitivo |
बुद्ध्यवज्ञानस्य
buddhyavajñānasya
|
बुद्ध्यवज्ञानयोः
buddhyavajñānayoḥ
|
बुद्ध्यवज्ञानानाम्
buddhyavajñānānām
|
Locativo |
बुद्ध्यवज्ञाने
buddhyavajñāne
|
बुद्ध्यवज्ञानयोः
buddhyavajñānayoḥ
|
बुद्ध्यवज्ञानेषु
buddhyavajñāneṣu
|