| Singular | Dual | Plural |
Nominativo |
बुधकौशिकः
budhakauśikaḥ
|
बुधकौशिकौ
budhakauśikau
|
बुधकौशिकाः
budhakauśikāḥ
|
Vocativo |
बुधकौशिक
budhakauśika
|
बुधकौशिकौ
budhakauśikau
|
बुधकौशिकाः
budhakauśikāḥ
|
Acusativo |
बुधकौशिकम्
budhakauśikam
|
बुधकौशिकौ
budhakauśikau
|
बुधकौशिकान्
budhakauśikān
|
Instrumental |
बुधकौशिकेन
budhakauśikena
|
बुधकौशिकाभ्याम्
budhakauśikābhyām
|
बुधकौशिकैः
budhakauśikaiḥ
|
Dativo |
बुधकौशिकाय
budhakauśikāya
|
बुधकौशिकाभ्याम्
budhakauśikābhyām
|
बुधकौशिकेभ्यः
budhakauśikebhyaḥ
|
Ablativo |
बुधकौशिकात्
budhakauśikāt
|
बुधकौशिकाभ्याम्
budhakauśikābhyām
|
बुधकौशिकेभ्यः
budhakauśikebhyaḥ
|
Genitivo |
बुधकौशिकस्य
budhakauśikasya
|
बुधकौशिकयोः
budhakauśikayoḥ
|
बुधकौशिकानाम्
budhakauśikānām
|
Locativo |
बुधकौशिके
budhakauśike
|
बुधकौशिकयोः
budhakauśikayoḥ
|
बुधकौशिकेषु
budhakauśikeṣu
|