| Singular | Dual | Plural |
Nominativo |
बुधगुप्तः
budhaguptaḥ
|
बुधगुप्तौ
budhaguptau
|
बुधगुप्ताः
budhaguptāḥ
|
Vocativo |
बुधगुप्त
budhagupta
|
बुधगुप्तौ
budhaguptau
|
बुधगुप्ताः
budhaguptāḥ
|
Acusativo |
बुधगुप्तम्
budhaguptam
|
बुधगुप्तौ
budhaguptau
|
बुधगुप्तान्
budhaguptān
|
Instrumental |
बुधगुप्तेन
budhaguptena
|
बुधगुप्ताभ्याम्
budhaguptābhyām
|
बुधगुप्तैः
budhaguptaiḥ
|
Dativo |
बुधगुप्ताय
budhaguptāya
|
बुधगुप्ताभ्याम्
budhaguptābhyām
|
बुधगुप्तेभ्यः
budhaguptebhyaḥ
|
Ablativo |
बुधगुप्तात्
budhaguptāt
|
बुधगुप्ताभ्याम्
budhaguptābhyām
|
बुधगुप्तेभ्यः
budhaguptebhyaḥ
|
Genitivo |
बुधगुप्तस्य
budhaguptasya
|
बुधगुप्तयोः
budhaguptayoḥ
|
बुधगुप्तानाम्
budhaguptānām
|
Locativo |
बुधगुप्ते
budhagupte
|
बुधगुप्तयोः
budhaguptayoḥ
|
बुधगुप्तेषु
budhagupteṣu
|