| Singular | Dual | Plural |
Nominativo |
बुधतातः
budhatātaḥ
|
बुधतातौ
budhatātau
|
बुधताताः
budhatātāḥ
|
Vocativo |
बुधतात
budhatāta
|
बुधतातौ
budhatātau
|
बुधताताः
budhatātāḥ
|
Acusativo |
बुधतातम्
budhatātam
|
बुधतातौ
budhatātau
|
बुधतातान्
budhatātān
|
Instrumental |
बुधतातेन
budhatātena
|
बुधताताभ्याम्
budhatātābhyām
|
बुधतातैः
budhatātaiḥ
|
Dativo |
बुधताताय
budhatātāya
|
बुधताताभ्याम्
budhatātābhyām
|
बुधतातेभ्यः
budhatātebhyaḥ
|
Ablativo |
बुधतातात्
budhatātāt
|
बुधताताभ्याम्
budhatātābhyām
|
बुधतातेभ्यः
budhatātebhyaḥ
|
Genitivo |
बुधतातस्य
budhatātasya
|
बुधतातयोः
budhatātayoḥ
|
बुधतातानाम्
budhatātānām
|
Locativo |
बुधताते
budhatāte
|
बुधतातयोः
budhatātayoḥ
|
बुधतातेषु
budhatāteṣu
|