Singular | Dual | Plural | |
Nominativo |
बुधनाडिः
budhanāḍiḥ |
बुधनाडी
budhanāḍī |
बुधनाडयः
budhanāḍayaḥ |
Vocativo |
बुधनाडे
budhanāḍe |
बुधनाडी
budhanāḍī |
बुधनाडयः
budhanāḍayaḥ |
Acusativo |
बुधनाडिम्
budhanāḍim |
बुधनाडी
budhanāḍī |
बुधनाडीः
budhanāḍīḥ |
Instrumental |
बुधनाड्या
budhanāḍyā |
बुधनाडिभ्याम्
budhanāḍibhyām |
बुधनाडिभिः
budhanāḍibhiḥ |
Dativo |
बुधनाडये
budhanāḍaye बुधनाड्यै budhanāḍyai |
बुधनाडिभ्याम्
budhanāḍibhyām |
बुधनाडिभ्यः
budhanāḍibhyaḥ |
Ablativo |
बुधनाडेः
budhanāḍeḥ बुधनाड्याः budhanāḍyāḥ |
बुधनाडिभ्याम्
budhanāḍibhyām |
बुधनाडिभ्यः
budhanāḍibhyaḥ |
Genitivo |
बुधनाडेः
budhanāḍeḥ बुधनाड्याः budhanāḍyāḥ |
बुधनाड्योः
budhanāḍyoḥ |
बुधनाडीनाम्
budhanāḍīnām |
Locativo |
बुधनाडौ
budhanāḍau बुधनाड्याम् budhanāḍyām |
बुधनाड्योः
budhanāḍyoḥ |
बुधनाडिषु
budhanāḍiṣu |