Singular | Dual | Plural | |
Nominativo |
बुधस्मृतिः
budhasmṛtiḥ |
बुधस्मृती
budhasmṛtī |
बुधस्मृतयः
budhasmṛtayaḥ |
Vocativo |
बुधस्मृते
budhasmṛte |
बुधस्मृती
budhasmṛtī |
बुधस्मृतयः
budhasmṛtayaḥ |
Acusativo |
बुधस्मृतिम्
budhasmṛtim |
बुधस्मृती
budhasmṛtī |
बुधस्मृतीः
budhasmṛtīḥ |
Instrumental |
बुधस्मृत्या
budhasmṛtyā |
बुधस्मृतिभ्याम्
budhasmṛtibhyām |
बुधस्मृतिभिः
budhasmṛtibhiḥ |
Dativo |
बुधस्मृतये
budhasmṛtaye बुधस्मृत्यै budhasmṛtyai |
बुधस्मृतिभ्याम्
budhasmṛtibhyām |
बुधस्मृतिभ्यः
budhasmṛtibhyaḥ |
Ablativo |
बुधस्मृतेः
budhasmṛteḥ बुधस्मृत्याः budhasmṛtyāḥ |
बुधस्मृतिभ्याम्
budhasmṛtibhyām |
बुधस्मृतिभ्यः
budhasmṛtibhyaḥ |
Genitivo |
बुधस्मृतेः
budhasmṛteḥ बुधस्मृत्याः budhasmṛtyāḥ |
बुधस्मृत्योः
budhasmṛtyoḥ |
बुधस्मृतीनाम्
budhasmṛtīnām |
Locativo |
बुधस्मृतौ
budhasmṛtau बुधस्मृत्याम् budhasmṛtyām |
बुधस्मृत्योः
budhasmṛtyoḥ |
बुधस्मृतिषु
budhasmṛtiṣu |