| Singular | Dual | Plural |
Nominativo |
बुधाष्टमी
budhāṣṭamī
|
बुधाष्टम्यौ
budhāṣṭamyau
|
बुधाष्टम्यः
budhāṣṭamyaḥ
|
Vocativo |
बुधाष्टमि
budhāṣṭami
|
बुधाष्टम्यौ
budhāṣṭamyau
|
बुधाष्टम्यः
budhāṣṭamyaḥ
|
Acusativo |
बुधाष्टमीम्
budhāṣṭamīm
|
बुधाष्टम्यौ
budhāṣṭamyau
|
बुधाष्टमीः
budhāṣṭamīḥ
|
Instrumental |
बुधाष्टम्या
budhāṣṭamyā
|
बुधाष्टमीभ्याम्
budhāṣṭamībhyām
|
बुधाष्टमीभिः
budhāṣṭamībhiḥ
|
Dativo |
बुधाष्टम्यै
budhāṣṭamyai
|
बुधाष्टमीभ्याम्
budhāṣṭamībhyām
|
बुधाष्टमीभ्यः
budhāṣṭamībhyaḥ
|
Ablativo |
बुधाष्टम्याः
budhāṣṭamyāḥ
|
बुधाष्टमीभ्याम्
budhāṣṭamībhyām
|
बुधाष्टमीभ्यः
budhāṣṭamībhyaḥ
|
Genitivo |
बुधाष्टम्याः
budhāṣṭamyāḥ
|
बुधाष्टम्योः
budhāṣṭamyoḥ
|
बुधाष्टमीनाम्
budhāṣṭamīnām
|
Locativo |
बुधाष्टम्याम्
budhāṣṭamyām
|
बुधाष्टम्योः
budhāṣṭamyoḥ
|
बुधाष्टमीषु
budhāṣṭamīṣu
|