Sanskrit tools

Sanskrit declension


Declension of बुधाष्टमी budhāṣṭamī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बुधाष्टमी budhāṣṭamī
बुधाष्टम्यौ budhāṣṭamyau
बुधाष्टम्यः budhāṣṭamyaḥ
Vocative बुधाष्टमि budhāṣṭami
बुधाष्टम्यौ budhāṣṭamyau
बुधाष्टम्यः budhāṣṭamyaḥ
Accusative बुधाष्टमीम् budhāṣṭamīm
बुधाष्टम्यौ budhāṣṭamyau
बुधाष्टमीः budhāṣṭamīḥ
Instrumental बुधाष्टम्या budhāṣṭamyā
बुधाष्टमीभ्याम् budhāṣṭamībhyām
बुधाष्टमीभिः budhāṣṭamībhiḥ
Dative बुधाष्टम्यै budhāṣṭamyai
बुधाष्टमीभ्याम् budhāṣṭamībhyām
बुधाष्टमीभ्यः budhāṣṭamībhyaḥ
Ablative बुधाष्टम्याः budhāṣṭamyāḥ
बुधाष्टमीभ्याम् budhāṣṭamībhyām
बुधाष्टमीभ्यः budhāṣṭamībhyaḥ
Genitive बुधाष्टम्याः budhāṣṭamyāḥ
बुधाष्टम्योः budhāṣṭamyoḥ
बुधाष्टमीनाम् budhāṣṭamīnām
Locative बुधाष्टम्याम् budhāṣṭamyām
बुधाष्टम्योः budhāṣṭamyoḥ
बुधाष्टमीषु budhāṣṭamīṣu