Singular | Dual | Plural | |
Nominativo |
बुधिलम्
budhilam |
बुधिले
budhile |
बुधिलानि
budhilāni |
Vocativo |
बुधिल
budhila |
बुधिले
budhile |
बुधिलानि
budhilāni |
Acusativo |
बुधिलम्
budhilam |
बुधिले
budhile |
बुधिलानि
budhilāni |
Instrumental |
बुधिलेन
budhilena |
बुधिलाभ्याम्
budhilābhyām |
बुधिलैः
budhilaiḥ |
Dativo |
बुधिलाय
budhilāya |
बुधिलाभ्याम्
budhilābhyām |
बुधिलेभ्यः
budhilebhyaḥ |
Ablativo |
बुधिलात्
budhilāt |
बुधिलाभ्याम्
budhilābhyām |
बुधिलेभ्यः
budhilebhyaḥ |
Genitivo |
बुधिलस्य
budhilasya |
बुधिलयोः
budhilayoḥ |
बुधिलानाम्
budhilānām |
Locativo |
बुधिले
budhile |
बुधिलयोः
budhilayoḥ |
बुधिलेषु
budhileṣu |