| Singular | Dual | Plural |
Nominativo |
बोधधिषणः
bodhadhiṣaṇaḥ
|
बोधधिषणौ
bodhadhiṣaṇau
|
बोधधिषणाः
bodhadhiṣaṇāḥ
|
Vocativo |
बोधधिषण
bodhadhiṣaṇa
|
बोधधिषणौ
bodhadhiṣaṇau
|
बोधधिषणाः
bodhadhiṣaṇāḥ
|
Acusativo |
बोधधिषणम्
bodhadhiṣaṇam
|
बोधधिषणौ
bodhadhiṣaṇau
|
बोधधिषणान्
bodhadhiṣaṇān
|
Instrumental |
बोधधिषणेन
bodhadhiṣaṇena
|
बोधधिषणाभ्याम्
bodhadhiṣaṇābhyām
|
बोधधिषणैः
bodhadhiṣaṇaiḥ
|
Dativo |
बोधधिषणाय
bodhadhiṣaṇāya
|
बोधधिषणाभ्याम्
bodhadhiṣaṇābhyām
|
बोधधिषणेभ्यः
bodhadhiṣaṇebhyaḥ
|
Ablativo |
बोधधिषणात्
bodhadhiṣaṇāt
|
बोधधिषणाभ्याम्
bodhadhiṣaṇābhyām
|
बोधधिषणेभ्यः
bodhadhiṣaṇebhyaḥ
|
Genitivo |
बोधधिषणस्य
bodhadhiṣaṇasya
|
बोधधिषणयोः
bodhadhiṣaṇayoḥ
|
बोधधिषणानाम्
bodhadhiṣaṇānām
|
Locativo |
बोधधिषणे
bodhadhiṣaṇe
|
बोधधिषणयोः
bodhadhiṣaṇayoḥ
|
बोधधिषणेषु
bodhadhiṣaṇeṣu
|