Herramientas de sánscrito

Declinación del sánscrito


Declinación de बोधधिषण bodhadhiṣaṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधधिषणः bodhadhiṣaṇaḥ
बोधधिषणौ bodhadhiṣaṇau
बोधधिषणाः bodhadhiṣaṇāḥ
Vocativo बोधधिषण bodhadhiṣaṇa
बोधधिषणौ bodhadhiṣaṇau
बोधधिषणाः bodhadhiṣaṇāḥ
Acusativo बोधधिषणम् bodhadhiṣaṇam
बोधधिषणौ bodhadhiṣaṇau
बोधधिषणान् bodhadhiṣaṇān
Instrumental बोधधिषणेन bodhadhiṣaṇena
बोधधिषणाभ्याम् bodhadhiṣaṇābhyām
बोधधिषणैः bodhadhiṣaṇaiḥ
Dativo बोधधिषणाय bodhadhiṣaṇāya
बोधधिषणाभ्याम् bodhadhiṣaṇābhyām
बोधधिषणेभ्यः bodhadhiṣaṇebhyaḥ
Ablativo बोधधिषणात् bodhadhiṣaṇāt
बोधधिषणाभ्याम् bodhadhiṣaṇābhyām
बोधधिषणेभ्यः bodhadhiṣaṇebhyaḥ
Genitivo बोधधिषणस्य bodhadhiṣaṇasya
बोधधिषणयोः bodhadhiṣaṇayoḥ
बोधधिषणानाम् bodhadhiṣaṇānām
Locativo बोधधिषणे bodhadhiṣaṇe
बोधधिषणयोः bodhadhiṣaṇayoḥ
बोधधिषणेषु bodhadhiṣaṇeṣu