| Singular | Dual | Plural |
Nominativo |
बोधप्रक्रिया
bodhaprakriyā
|
बोधप्रक्रिये
bodhaprakriye
|
बोधप्रक्रियाः
bodhaprakriyāḥ
|
Vocativo |
बोधप्रक्रिये
bodhaprakriye
|
बोधप्रक्रिये
bodhaprakriye
|
बोधप्रक्रियाः
bodhaprakriyāḥ
|
Acusativo |
बोधप्रक्रियाम्
bodhaprakriyām
|
बोधप्रक्रिये
bodhaprakriye
|
बोधप्रक्रियाः
bodhaprakriyāḥ
|
Instrumental |
बोधप्रक्रियया
bodhaprakriyayā
|
बोधप्रक्रियाभ्याम्
bodhaprakriyābhyām
|
बोधप्रक्रियाभिः
bodhaprakriyābhiḥ
|
Dativo |
बोधप्रक्रियायै
bodhaprakriyāyai
|
बोधप्रक्रियाभ्याम्
bodhaprakriyābhyām
|
बोधप्रक्रियाभ्यः
bodhaprakriyābhyaḥ
|
Ablativo |
बोधप्रक्रियायाः
bodhaprakriyāyāḥ
|
बोधप्रक्रियाभ्याम्
bodhaprakriyābhyām
|
बोधप्रक्रियाभ्यः
bodhaprakriyābhyaḥ
|
Genitivo |
बोधप्रक्रियायाः
bodhaprakriyāyāḥ
|
बोधप्रक्रिययोः
bodhaprakriyayoḥ
|
बोधप्रक्रियाणाम्
bodhaprakriyāṇām
|
Locativo |
बोधप्रक्रियायाम्
bodhaprakriyāyām
|
बोधप्रक्रिययोः
bodhaprakriyayoḥ
|
बोधप्रक्रियासु
bodhaprakriyāsu
|