| Singular | Dual | Plural |
Nominativo |
बोधवती
bodhavatī
|
बोधवत्यौ
bodhavatyau
|
बोधवत्यः
bodhavatyaḥ
|
Vocativo |
बोधवति
bodhavati
|
बोधवत्यौ
bodhavatyau
|
बोधवत्यः
bodhavatyaḥ
|
Acusativo |
बोधवतीम्
bodhavatīm
|
बोधवत्यौ
bodhavatyau
|
बोधवतीः
bodhavatīḥ
|
Instrumental |
बोधवत्या
bodhavatyā
|
बोधवतीभ्याम्
bodhavatībhyām
|
बोधवतीभिः
bodhavatībhiḥ
|
Dativo |
बोधवत्यै
bodhavatyai
|
बोधवतीभ्याम्
bodhavatībhyām
|
बोधवतीभ्यः
bodhavatībhyaḥ
|
Ablativo |
बोधवत्याः
bodhavatyāḥ
|
बोधवतीभ्याम्
bodhavatībhyām
|
बोधवतीभ्यः
bodhavatībhyaḥ
|
Genitivo |
बोधवत्याः
bodhavatyāḥ
|
बोधवत्योः
bodhavatyoḥ
|
बोधवतीनाम्
bodhavatīnām
|
Locativo |
बोधवत्याम्
bodhavatyām
|
बोधवत्योः
bodhavatyoḥ
|
बोधवतीषु
bodhavatīṣu
|